Chapter 16 – Shlokas 11-24

Shloka 11:     

Listen to bvg16v11
Listen to bvg16v11l001

cintām aparimeyāṃ ca

Listen to bvg16v11l002

pralayāntām upāśritāḥ

Listen to bvg16v11l003

kāmopabhoga-paramā

Listen to bvg16v11l004

etāvad iti niścitāḥ

Shloka 12:     

Listen to bvg16v12
Listen to bvg16v12l001

āśā-pāśa-śatair baddhāḥ

Listen to bvg16v12l002

kāma-krodha-parāyaṇāḥ

Listen to bvg16v12l003

īhante kāma-bhogārtham

Listen to bvg16v12l004

anyāyenārtha-saṃcayān

Shloka 13:     

Listen to bvg16v13
Listen to bvg16v13l001

idam adya mayā labdham

Listen to bvg16v13l002

idaṃ prāpsye manoratham

Listen to bvg16v13l003

idam astīdam api me

Listen to bvg16v13l004

bhaviṣyati punar dhanam

Shloka 14:     

Listen to bvg16v14
Listen to bvg16v14l001

asau mayā hataḥ śatrur

Listen to bvg16v14l002

haniṣye cāparān api

Listen to bvg16v14l003

īśvaro ‘ham ahaṃ bhogī

Listen to bvg16v14l004

siddho ‘haṃ balavān sukhī

Shloka 15:     

Listen to bvg16v15
Listen to bvg16v15l001

āḍhyo ‘bhijanavān asmi

Listen to bvg16v15l002

ko ‘nyo ‘sti sadṛśo mayā

Listen to bvg16v15l003

yakṣye dāsyāmi modiṣya

Listen to bvg16v15l004

ity ajñāna-vimohitāḥ

Shloka 16:     

Listen to bvg16v16
Listen to bvg16v16l001

aneka-citta-vibhrāntā

Listen to bvg16v16l002

moha-jāla-samāvṛtāḥ

Listen to bvg16v16l003

prasaktāḥ kāma-bhogeṣu

Listen to bvg16v16l004

patanti narake ‘śucau

Shloka 17:     

Listen to bvg16v17
Listen to bvg16v17l001

ātma-saṃbhāvitāḥ stabdhā

Listen to bvg16v17l002

dhana-māna-madānvitāḥ

Listen to bvg16v17l003

yajante nāma-yajñais

Listen to bvg16v17l004

te dambhenāvidhi-pūrvakam

Shloka 18:     

Listen to bvg16v18
Listen to bvg16v18l001

ahaṃkāraṃ balaṃ darpaṃ

Listen to bvg16v18l002

kāmaṃ krodhaṃ ca saṃśritāḥ

Listen to bvg16v18l003

mām ātma-para-deheṣu

Listen to bvg16v18l004

pradviṣanto ‘bhyasūyakāḥ

Shloka 19:     

Listen to bvg16v19
Listen to bvg16v19l001

tān ahaṃ dviṣataḥ krūrān

Listen to bvg16v19l002

saṃsāreṣu narādhamān

Listen to bvg16v19l003

kṣipāmy ajasram aśubhān

Listen to bvg16v19l004

āsurīṣv eva yoniṣu

Shloka 20:     

Listen to bvg16v20
Listen to bvg16v20l001

āsurīṃ yonim āpannā

Listen to bvg16v20l002

mūḍhā janmani janmani

Listen to bvg16v20l003

mām aprāpyaiva kaunteya

Listen to bvg16v20l004

tato yānty adhamāṃ gatim

Shloka 21:     

Listen to bvg16v21
Listen to bvg16v21l001

trividhaṃ narakasyedaṃ

Listen to bvg16v21l002

dvāraṃ nāśanam ātmanaḥ

Listen to bvg16v21l003

kāmaḥ krodhas tathā lobhas

Listen to bvg16v21l004

tasmād etat trayaṃ tyajet

Shloka 22:     

Listen to bvg16v22
Listen to bvg16v22l001

etair vimuktaḥ kaunteya

Listen to bvg16v22l002

tamo-dvārais tribhir naraḥ

Listen to bvg16v22l003

ācaraty ātmanaḥ śreyas

Listen to bvg16v22l004

tato yāti parāṃ gatim

Shloka 23:     

Listen to bvg16v23
Listen to bvg16v23l001

yaḥ śāstra-vidhim utsṛjya

Listen to bvg16v23l002

vartate kāma-kārataḥ

Listen to bvg16v23l003

na sa siddhim avāpnoti

Listen to bvg16v23l004

na sukhaṃ na parāṃ gatim

Shloka 24:     

Listen to bvg16v24
Listen to bvg16v24l001

tasmāc chāstraṃ pramāṇaṃ

Listen to bvg16v24l002

te kāryākārya-vyavasthitau

Listen to bvg16v24l003

jñātvā śāstra-vidhānoktaṃ

Listen to bvg16v24l004

karma kartum ihārhasi

Closing:     

Listen to bvg16v99